________________
आचा० प्रदी.
११३२
SARA
किमवधिश्चायमनन्तरोक्तो गुणकलापोपन्यास इत्याह-'कालकंखी' कालो-मृत्युस्तमाकायितुं शीलमस्येति कालाकाङ्क्षी, स एवम्भूतः परिः-समन्ताद्वजेत् , यावत्पर्यायागतं पण्डितमरणं तावदाकाङ्क्षमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केत् ।
स्यादेतत्-किमर्थमेवं क्रियते ? इत्याह-बहुं च खलु' मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिस्थित्यनुभागप्रदेशात्मकं बन्धोदयसत्कर्मताव्यवस्थामयं बद्ध-स्पृष्ट-निधत्त-निकाचितावस्थागतं कर्म तच्च न हूसीयसा कालेन क्षयमुपयातीत्यतः कालाकाङ्क्षी, खलुरवधारणे, बड्वेव तत्कर्म ॥११२॥ यदि नामैवं ततस्तदपनोदाय किं कर्तव्यम् ?
सचंसि घिति कुव्वह । एत्थोवरए मेहावी सव्वं पावं कम्मं झोसेति (सू० ११३) सद्भ्यो हितः सत्यः संयमस्तत्र धृतिं कुरुवं, 'पत्थोवरए' अत्र-अस्मिन् संयमे उप-सामीप्येन रतो-व्यवस्थितो मेधावीतत्वदर्शी सर्वम्-अशेष पापं-कर्म संसारार्णवपरिभ्रमण हेतुं झोषयति-क्षयं नयति ॥११३॥
उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः, तेन च कषायादिप्रमादेन प्रमत्तः किं गुणो भवतीत्याहअणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहइ पूरइत्तए । से अण्णवहाए अण्णपरियावणाए अण्णपरिग्गहाए जणवयवहाए जणवयपरियावणाए || ॥२१३॥