SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ११३११ आचा प्रदी० GLICERIES AGREGAREAREAREA आरंभजं दुक्खमिणं ति णचा, मायी पमायी पुण एइ गभं। उवेहमाणो सद्द-रूवेसु अंजू माराभिसंकी मरणा पमुंचति । अप्पमत्तो कामे हिं, उवरतो पावकम्मे हिं, वीरे गुत्ते खेयण्णे । जे पज्जवजातसत्थस्स खेतण्णे से असत्थस्स खेतण्णे । जे असत्थस्स खेतण्णे से पज्जवजातसत्थस्स खेतण्णे। अकम्मस्स ववहारो ण विज्जति । कम्मुण्णा उवाधि जायति । कम्मं च पडिलेहाए (सू. ११०) 'पासिय आतुरे'त्ति स हि भावजागरस्तैस्तैर्भावस्वापजनितः शारीरमानसैदुःखैरातुरान्-किंकर्तव्यतामूढान् दुःखसागरावगाढान् प्राणिनो दृष्ट्वा-ज्ञात्वाऽप्रमत्तः परिव्रजेद-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपिच-'मंता एयंति हे ॥२०४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy