________________
११३११
आचा प्रदी०
GLICERIES AGREGAREAREAREA
आरंभजं दुक्खमिणं ति णचा, मायी पमायी पुण एइ गभं। उवेहमाणो सद्द-रूवेसु अंजू माराभिसंकी मरणा पमुंचति ।
अप्पमत्तो कामे हिं, उवरतो पावकम्मे हिं, वीरे गुत्ते खेयण्णे । जे पज्जवजातसत्थस्स खेतण्णे से असत्थस्स खेतण्णे । जे असत्थस्स खेतण्णे से पज्जवजातसत्थस्स खेतण्णे।
अकम्मस्स ववहारो ण विज्जति । कम्मुण्णा उवाधि जायति ।
कम्मं च पडिलेहाए (सू. ११०) 'पासिय आतुरे'त्ति स हि भावजागरस्तैस्तैर्भावस्वापजनितः शारीरमानसैदुःखैरातुरान्-किंकर्तव्यतामूढान् दुःखसागरावगाढान् प्राणिनो दृष्ट्वा-ज्ञात्वाऽप्रमत्तः परिव्रजेद-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपिच-'मंता एयंति हे
॥२०४॥