SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. १।३।१ 22-2-%81-%AMARRIALSF न, तत्राप्युपान्तकाले लेश्या-बल-सुख-प्रभुत्व-वर्णहान्युत्पत्तेरस्त्येव तेषामपि जरासद्भावः, उक्तश्च-- "देवा णं भंते ! सव्वे समवण्णा? णो इणढे समढे, से केणटेणं भंते ! एवं वुच्चइ ? गोयमा! देवा दुविहा पण्णत्ता-पुत्वोचवणगा य पच्छोववाणगा य, तत्थ णं जे ते पुबोववण्णगा ते ण अविसुद्धवण्णयरा जे णं पच्छोववण्णगा ते णं विसुद्धवाणयरा"" [ भगवती सूत्र-१/२/६] एवं लेश्याद्यपीति, च्यवनकाले सर्वस्यैवैतद्भवति, तद्यथा "माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससा चोपरागः। दैन्यं तन्द्रा कामरागाङ्गभङ्गो, द्रष्टेभ्रंशो वेपथुश्चारतिश्च ॥१॥ ॥१०९॥ [ यतश्चैवमतः सर्व जरा-मृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह-- पासिय आतुरे पाणे अप्पमत्तो परिवए । मंता एवं मतिमं पास, १ देवा भदन्त ! सर्वे समवर्णाः ! नैषोऽर्थः समर्थः, तत् केनार्थेन भदन्त ! एवमुच्यते ? गौतम ! देवा द्विविधा:-पूर्वो. त्पन्नकाश्च । पश्चादुपपन्नकाश्च । तत्र ये ते पूर्वोत्पन्नकास्तेऽविशुद्धवर्णाः, ये पश्चादुपपन्नास्ते विशुद्धवर्णाः । २ द्रष्टिभ्रान्तिः-० । ॥२०३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy