________________
आचा०
प्रदी
११
पाठान्तरं वा 'से आयवी नाणवी' आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित् , तथा ज्ञानं - यथावस्थितपदार्थ- परिच्छेदकं वेत्तीति ज्ञानवित् , तथा वेद्यते जीवादिस्वरूपमनेनेति वेद:-आचाराङ्गाद्यागमः तं वेत्तीति वेदवित् , तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्मवित् , एवं ब्रह्माऽशेषमलकलङ्कविकलं' योगिशर्म वेत्तीति ब्रह्मवित् , एवं 'पन्नाणेहिं परिजाणति लोगं' प्रकर्षेण ज्ञायते इति ज्ञेयं यैस्तानि प्रज्ञानानि-मत्यादीनि तैलों के यथावस्थितं जन्तुलोकं तदाधार क्षेत्रं वा जानातीति, य एव शब्दादिविषयसङ्गस्य परिहर्ता स एव यथावस्थितलोकस्वरूपपरिच्छेदीति ।
यश्चानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह-'मुणीति बच्चे' योह्यात्मवान् ज्ञानवान् वेदवान् धर्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः, किश्च-'धम्मविदुत्ति धर्म-चेतनाचेतनद्रव्यस्वभा श्रुत-चारित्ररूपं वा वेत्तीति धर्मवित् , 'अंजू' ऋजुर्ज्ञान-दर्शन-चारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलः।
तदेवं धर्मविजुर्मुनिः किम्भूतो भवतीत्याह-'आवट्टसोए' भावावतों-जन्म-जरा-मरण-रोग-शोक-व्यसनोपनिकतास्मकः संसारः, भावोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवर्तश्च श्रोतश्चावर्त्तश्रोतसी तयो रागद्वेषाभ्यां सम्बन्धः -सङ्गस्तमभिजानात्याभिमुख्येन परिच्छिनत्ति ॥१०८॥
एवंविधश्च के गुणमवाप्नुयादित्याह--
BOSSESSES SOCIALE
१०वकल्य०-पा०।
॥२०१॥