________________
आचा प्रदी.
ASASHABAR
॥ श्रीशीतोष्णीयाध्ययने प्रथमोद्देशकः ॥ उक्तं द्वितीयाध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, श्रीलोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य साधोः कदाचित्प्रतिकोमानुलोमाः परीषहाः प्रादुष्पन्ति, तेऽविकृतान्तःकरणेन सम्यक् सोढव्या, इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्यैव पूर्वमुद्देशार्थाधिकारो लिख्यते
तत्र प्रथमोद्देशके भावनिद्रया गुप्तानां सम्यगविवेकरहितानां गृहस्थानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः कथ्यन्ते । द्वितीये त एव भावनिद्रापन्ना यथा दुःखमनुभवन्ति तथोच्यते २ । तृतीये तु संयमानुष्ठानमन्तरेण दुःखसहनादेव केवलान्न श्रमण इत्युच्यते ३ ।
चतुर्थोद्देशके तु कषायाणां वमनं कार्य, पापस्य कर्मणो भवोपग्राहिकर्मक्षयान्मोक्षश्च प्रतिपाद्यते ४ । इत्युद्देशार्थाधिकारः प्रोक्तः। अथ नामनिष्पन्ने निक्षेपे नाम शीतोष्णीयं, अतः शीतोष्णयोर्किश्चित् स्वरूपमाह
सीयं परीसहपमायुवसमविरई सुहं चउण्हं तु । परीसहतवुजमकसाय सोगाहियेयारई दुक्ख ॥१॥ [आ. नि. गाथा २०२]
ASSSSS
ला॥१९६॥