SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी. ASASHABAR ॥ श्रीशीतोष्णीयाध्ययने प्रथमोद्देशकः ॥ उक्तं द्वितीयाध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, श्रीलोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य साधोः कदाचित्प्रतिकोमानुलोमाः परीषहाः प्रादुष्पन्ति, तेऽविकृतान्तःकरणेन सम्यक् सोढव्या, इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्यैव पूर्वमुद्देशार्थाधिकारो लिख्यते तत्र प्रथमोद्देशके भावनिद्रया गुप्तानां सम्यगविवेकरहितानां गृहस्थानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः कथ्यन्ते । द्वितीये त एव भावनिद्रापन्ना यथा दुःखमनुभवन्ति तथोच्यते २ । तृतीये तु संयमानुष्ठानमन्तरेण दुःखसहनादेव केवलान्न श्रमण इत्युच्यते ३ । चतुर्थोद्देशके तु कषायाणां वमनं कार्य, पापस्य कर्मणो भवोपग्राहिकर्मक्षयान्मोक्षश्च प्रतिपाद्यते ४ । इत्युद्देशार्थाधिकारः प्रोक्तः। अथ नामनिष्पन्ने निक्षेपे नाम शीतोष्णीयं, अतः शीतोष्णयोर्किश्चित् स्वरूपमाह सीयं परीसहपमायुवसमविरई सुहं चउण्हं तु । परीसहतवुजमकसाय सोगाहियेयारई दुक्ख ॥१॥ [आ. नि. गाथा २०२] ASSSSS ला॥१९६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy