________________
आचा०
प्रदी०
उसो पासगस्स णत्थि ।
हे काम असमितदुक्खे दुक्खी दुक्खाणमेव आव परति बेमि (सू. १०५) ॥
॥ लोगविजयस्स छट्ठो उद्देसो समत्तो ॥ ॥ बीयमज्झयणं लोगविजयो समत्तं ॥
'उद्देसो पासगस्स णत्थि ' उद्दिश्यते नारकादिव्यपदेशेन इत्युद्देशः, स पश्यकस्य - परमार्थदृशो नास्ति न विद्यते इत्यादीनि च सूत्राण्युदेशक परिसमाप्ति यावत् तृतीयोदेशके व्याख्यातानि तत एवार्थोऽवगन्तव्यः, आक्षेप - परिहारौ चेति । तानि चामूनि - बाल: पुनर्नेहः कामसमनुज्ञः अशमितदुःखः दुःखी दुःखानामेवावर्त्तमनुपरिवर्तते । इतिः - परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ १०५ ॥ उक्तः षष्ठोदेशकः । तत्समाप्तौ च समाप्तञ्च लोकविजयाध्ययनम् ॥
॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनस मुद्रसूरिपद्यालङ्कारश्रीजिनहं ससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां श्रीलोकविजयाख्यं द्वितीयाध्ययनं परिसमाप्तम् ॥ ॥ इति श्रीआचाराङ्गे लोकविजयाध्ययनम् ॥२॥
१।२६
॥ १९५॥