SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० उसो पासगस्स णत्थि । हे काम असमितदुक्खे दुक्खी दुक्खाणमेव आव परति बेमि (सू. १०५) ॥ ॥ लोगविजयस्स छट्ठो उद्देसो समत्तो ॥ ॥ बीयमज्झयणं लोगविजयो समत्तं ॥ 'उद्देसो पासगस्स णत्थि ' उद्दिश्यते नारकादिव्यपदेशेन इत्युद्देशः, स पश्यकस्य - परमार्थदृशो नास्ति न विद्यते इत्यादीनि च सूत्राण्युदेशक परिसमाप्ति यावत् तृतीयोदेशके व्याख्यातानि तत एवार्थोऽवगन्तव्यः, आक्षेप - परिहारौ चेति । तानि चामूनि - बाल: पुनर्नेहः कामसमनुज्ञः अशमितदुःखः दुःखी दुःखानामेवावर्त्तमनुपरिवर्तते । इतिः - परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ १०५ ॥ उक्तः षष्ठोदेशकः । तत्समाप्तौ च समाप्तञ्च लोकविजयाध्ययनम् ॥ ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनस मुद्रसूरिपद्यालङ्कारश्रीजिनहं ससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां श्रीलोकविजयाख्यं द्वितीयाध्ययनं परिसमाप्तम् ॥ ॥ इति श्रीआचाराङ्गे लोकविजयाध्ययनम् ॥२॥ १।२६ ॥ १९५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy