SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २६१ श२६ प्राचा पदी. CHIHIROSICIOS CORIGA एस वीरे पसंसिए जे बढे पडिमोयए, उइदं अहं तिरियं दिसासु, से सव्वतो सबपरिण्णाचारी ण लिप्पति छणणापदेण वीरे। से मेधावी जे अणुग्धातणस्स खेतण्णे जे य बन्धपमोक्खमण्णेसी । कुसले पुण ण बढे णो मुक्के (सू. १०३) 'अवि य हणे अणातियमाणे'त्ति अपिः-सम्भावने, आस्तां तावद्वाचा तर्जनम् , अनादियमाणो हन्यादपि, इत्याद्यविधिकथनेने हैव तावबाधा, आमुष्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च-'एत्यपि जाण सेयं तिणत्थि' साधोः परहितार्थ धर्मकथां: कथयतस्तावत् पुण्यमस्ति, पर्पदमज्ञात्वाऽनन्तरोपवर्णितस्वरूपकथने अत्रापि-धर्मकथायामपि श्रेय:-पुण्यमित्येतन्नास्तीत्येवं जानीहि । स्यादेतत्-कथं तर्हि धर्मकथा कार्या इत्युच्यते-'केयं पुरिसे कं च णए यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाण हृदयो धर्म पृच्छति, तेनाचार्यादिना धर्मकथनासौ' पर्यालोचनीयः-कोऽयं पुरुषो ? मिथ्याद्रष्टिरुत भद्रकः, केन चाभिप्रायेगाऽयं पृच्छति ? कं च देवताविशेां नतः किमनेन दर्शनमाश्रितमित्येवमालोच्य १. धर्मकथिकेनासौ-वृ० । CTERIES ॥१९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy