SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १२।६ प्राचा प्रदी. PISOSICISSISSIEGESCHIC "ज्ञानेश्वर्यधनोपेतो जात्यान्वयबलान्विनः। तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् ॥१॥" एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबुद्ध्या प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवादेरपि, यथा वा चक्रवर्त्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवं द्रमकस्यापि, अत्र च निरीहता विवक्षिता, न पुनरयं नियम:-एकरूपतयैव कथनीयं, तथाहि--यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुणं स्थूलबुद्धस्त्वन्यथा, राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयं, किमसावभिगृहीतमिथ्यादृष्टिरनभिगृहीतो वा संशीत्यापनो वा ? अभिगृहीतोऽपि कुतीथिकैऍग्राहितः स्वत एव वा? तस्यैवम्भूतस्य यद्येवं कथयेद्यथा 'दशसूनासमश्चक्री, दशक्रिसमो ध्वजः। दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥१॥ [ ] ॥१०२॥ तद्भक्तिविषयरूद्रादिदेवताचरित्रकथने' च कदाचिदसौ प्रद्वेषमुपगच्छेद, द्विष्टश्चैतद्विदध्यात् अवि य हणे अणातियमाणे । एत्थंपि जाण सेयं ति णत्थि । केऽयं पुरिसे कं च णए ? १ देवताभवनचरितकथने वृ० । AGARI ILOCHARGILOSALICHO ॥१९०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy