SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ शश६ आचा प्रदी० REGRAHARASHTRA कर्मविदारणात् प्रशंसितः-लाधितः, 'अच्चेति लोगसंजोग' स एवं भगवदाज्ञानुवर्तको वीरोऽत्येति-अतिक्रामति कं-लोकसंयोगं लोकेनासंयतलोकेन संयोगः-सम्बन्धः ममत्वकृतस्तमत्येति, अथवा लोको बाह्योऽभ्यन्तरश्च, बाह्यो धन-हिरण्य-माता || (त)-पित्रादि:', आन्तरस्तु राग-द्वेषादिस्तकार्य वा अष्टप्रकारं कर्म तेन साई संयोगमत्येति-लधयति । 'एस गाए पवुचति' योऽयं लोकसंयोगातिक्रमः एष न्यायः-एष सन्मार्गः मुमुक्षूणामयमाचारःप्रोच्यते सदुपदेशात् ।।१०१॥ स्यादेतत्-किम्भूतोऽसावुपदेश इत्यत आह - - जं दुक्खं पवेदितं इह माणवाणं तस्स दुक्खस्स कुसला परिण्णमुदाहरंति, इति कम्म परिण्णाय सव्वसो। जे अणण्णदंसी से अणण्णारामे, जे अणण्णारामे से अणण्णदंसी । जहा पुण्णस्स कत्थति तहा तुच्छस्स कथति ।। जहा तुच्छस्स कथति तहा पुण्णस्स कत्थति (सू. १०२) 'जं दुक्खं पवेदितं' यद् दुःख दुःखकारणं वा कर्म लोकसंयोगात्मकं प्रवेदितं-तीर्थकृद्भिरावेदितमिहास्मिन् संसारे १. धन-धान्य-हिरण्य-मातृ-पित्रादिः- ७०। BADARA ॥१८८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy