________________
आचा० प्रदी०
१।२।६
SPESSOARERARIOSRAAGISEL!
रुपशमः, कर्मक्षयः प्राणिनिकारक्रियानिवृत्तेभवति ॥९८॥ अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहस्तदपनोदार्थमाह
जे ममाइयमति जहाति से जहाति ममाइतं । से हु दिट्ठपहे मुणी जस्स णत्थि ममाइतं । तं परिण्णाय मेहावी विदित्ता लोग, वंता लोगसण्णं, से मतिमं परक्कमेज्जासि त्ति बेमि। णारति सहती वीरे, वीरे णो सहती रति ।
जम्हा अविमणे वीरे तम्हा वीरे ण रज्जति ॥३॥ (सू. ९९) 'जे ममाइयमति जहाति' ममायित-मामकं तत्र मतिममायितमतिस्तां यः परिग्रहविपाकज्ञो जहाति--परित्यजति स | ममायितं--स्वीकृतं जहाति ।
RECESSASSOSTOSTEOSSES
यदि नामैवं ततः किमित्याह--'से हु दिट्ठपहे'त्ति यो हि मोक्ष कविघ्नहेतोः संसारभ्रमणकारगात् परिग्रहानिवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः दृष्टो ज्ञानादिको मोक्षपन्था येन स दृष्टपथः, यदि वा दृष्टभयोऽवगतसप्तप्रकारभयः
॥१८३॥