SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श२५ आचा० प्रदी० 7-2-ARIAGE हा रायमाणं महाश्रद्धावन्तं प्रेक्ष्य-पर्यालोच्य कामार्थयोर्न मनो विधेयं, पुनरमरायमाणभोगश्रद्धावतः स्वरुपमुच्यते--'अपरिणाए | कंदति' कामस्वरूपं तद्विपाकं वा अपरिज्ञाय क्रन्दते-भोगेष्वप्राप्तनष्टेषु काङ्क्षा-शोकावनुभवति ॥९५॥ तदेवमनेकधा कामविपाकमुपदर्य उपसंहरति-- से तं जाणह जमहं बेमि । तेइच्छं पंडिए पवयमाणे से हंता छेत्ता मेत्ता लुंपित्ता विलुपित्ता उद्दवइत्ता 'अकडं करिस्सामिति मण्णमाणे, जस्स वि य णं करेइ । अलं बालस्स संगेणं, जे चा से कारेति बाले । ण एवं अणगारस्स जायति त्ति बेमि ॥ (सू. ९६) ॥लोगविजयस्स पंचमो उद्देसओ समत्तो ।। 'से तं जाणह जमहं बेमि', 'से'त्ति तदर्थे, तदपि हेत्वर्थे, यस्मात् कामा दुःखैकहेतवः तस्मात्तज्जानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कर्णे कुरुत । ननु च कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्ध्यत्येवेत्येतदाशङ्क्याह-'तेइच्छे'ति कामचिकित्सा पण्डितः-पण्डिताभिमानी प्रवदन्नपरव्याधिचिकित्सामिवोपदिशनपरः-तीथिको जीवोपमर्दे वर्तत इति, आह-'से हंता' स इत्यविदिततत्वः कामचिकित्सोपदेशकः प्राणिनां हन्ता दण्डादिभिः, छेत्ता कर्णादीनां, OGLOGLOGLOGIESSLICH SEISISTA ॥१७८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy