________________
आचा० प्रदी०
१।२।५
RSSIRSASIAw
गलच्छ्रोतोव्रणरोमकूपानि पण्डितः-अवगततत्वः प्रत्युपेक्षेत--यथाऽवस्थितमस्य स्वरूपं जानाति ॥९॥ तदेवं पूतिदेहान्तराणि पश्यन् पृथग [अपि] स्रवन्ति [इत्येवं] प्रत्युपेक्ष्य किं कुर्यादित्याह---
से मतिमं परिण्णाय मा य हु लालं पच्चासी । मा तेसु तिरिच्छमप्पाणमावातए । कासंकसे खलु अयं पुरिसे, बहुमायी, कडेण मूढे, पुणो तं करेति लोभ, वरं वड्ढेति अप्पणो।। जमिणं परिकहिज्जइ इमस्स चेव पडिबहणताए।
अमरायइ महासड्ढी । अट्टमेतं पेहाए, अपरिग्णाए कंदति (सू. ९५) 'से मतिम ति स पूर्वोक्को यतिर्मतिमान् श्रुतसंस्कृतमतियथावस्थितं देहस्वरूपं कामस्वरुपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यादित्याह--'मा य हु'त्ति मा-प्रतिषेधे, चः-समुच्चये, हुः-वाक्यालङ्कारे, ललतीति लाला-अत्रुटयन्मुखश्लेध्मसन्ततिः तां प्रत्यशितुं शीलमस्येति प्रत्याशी, यथाहि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः, किश्च 'मा तेसु'त्ति संसारश्रोतांसिअज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चिनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं
5
॥१७६॥