SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ॥२०॥ ३१० SARKARISAROSAROREGISTERIOTECTES विषयः पृष्ठाका अप्रमादेन विवेक आदरणीयः ३०० स्त्रियो लोके परमारामरूपाः, तासां त्यागाय विधिः, ३०२ कथकादित्वं परित्यज्य मौनं समनुवासनीयम् पञ्चम उद्देशकः ३०७ आचार्याणां गम्भीरहदोपमत्वम् ३०७ विचिकित्सा परिहार्या यज्जिनः प्रवेदितं तदेष सत्यं निःशङ्कम् बालभावे आत्मा नोपदर्शयितव्यः 'तत् त्वमसि' इत्यस्य धीरवर्धमानस्वामिना प्राप्तोऽर्थः ३१४ आत्मघादिनः स्वरूपम् Pा षष्ठ उद्देशकः महान् अबहिर्मनाः वीर आगमेन सदा पराक्रमेत् ३१९ ऊर्धादिषु स्रोतांसि दृष्ट्वा विरतिः कार्या ३२० सिद्धाः स्वर-तर्क-मतीनामगोचराः, सिद्धानामेकत्रिंशद् गुणाः विषयः पृष्ठाङ्का षष्ठमध्वयनं 'तम्' (५ उद्देशकाः) ३२७ प्रथम उद्देशः जातीनां सघतो ज्ञाता अनीदृशं शानमाख्याति, ३२८ कुलीना अपि गृहपास न त्यजन्ति, षोडश रोगा विषयासक्तानां जायन्ते जन्तनां बहुदुःखत्वम् ३३५ महामुनिभिः स्वजनेषु रतिन विधेया परीषहानधिसहने दोषः ३४२ द्वितीय उद्देशकः ३४२ गृधि स च परित्यज्य एकत्वं भावनीयं परिषहाश्च सोढव्याः ३४४ प्रथम उद्देशकः अचेलस्बे गुणाः ३५० कृशा अपि शानिनस्तीर्णा भवन्ति ३५३ असन्दीनद्वीपतुल्य आर्यदेशितो धर्मः ३५३ अष्टम उद्देशक ४२१ RI HIERRESSINGARGAHRES ३२२ ॥२०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy