SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ॥ ૨૧ ॥ विषय पूर्वमुत्थायापि पश्चात् कामगृद्धानां स्थितिः, वीर आगमेन सदा परिक्रामयेत् पञ्चम उद्देशकः धर्मोपदेशस्य विधिः, क्रोधादीन् वान्त्वा शरीरमेदं याबज्जीवितव्यम् सप्तममध्ययने 'महापरिशा' व्युच्छिन्नम् अष्टममध्ययनं 'विमोक्षः' (८ उद्देशंका::) प्रथमः उद्देशकः पार्श्व स्थाम्यतीर्थिकेभ्योऽशनादिदाननिषेधः तेषामशनार्थनङ्गीकारश्च ३७५ वाचः, न तेषां सुप्रज्ञप्तो धर्मः ३७७ परेषां लोकादिविषयकाः विविधा ३८१ मतिमता माहनेन प्रवेदितो धर्मः दण्डपरित्यागः कार्यः द्वितीय उद्देशकः ३८२ आधा कर्माद्यशनाद्यनङ्गीकरणम् पृष्ठाङ्काः ३५७ ३६६ ३६६ ३७४ ३८४ ३८४ पृष्ठाक ३८८ विषय परीषहसहनम् आचारगोचराख्यानं च असमनोशाय न दातव्यम्, समनोज्ञाय तु दातव्यम् ३८९ तृतीय उद्देशकः ३९१ ३९१ मध्यमेन वयसा समुत्थानम् कालादिशो भिक्षुः निर्याति ३९२ ३९६ शीतार्दितेन भिक्षुणा गाथापतेरामन्त्रणस्य। स्वीकारस्तत्कृताग्नेरनासेधनं च चतुर्थ उद्देशकः ३९३ ३९६ ३९६ त्रिभिः प्रब्रजितस्य समाचारः वेहानसादिमरणाङ्गीकारः पञ्चम उद्देशकः ३९९ ४७२ ४०२ द्वाभ्यां वस्त्राभ्यां प्रवजितस्य समाचार: भक्तपरिशामरणाङ्गीकारः षष्ठ उद्देशकः पकेन वस्त्रेण प्रव्रजितस्य समाचार: इङ्गितमरणाङ्गीकारः ૪૦૩ ४०८ ४०८ ४१० ।। २१ ।।
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy