SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ॥ १८ ॥ विषयः आर्याणां वचनस्य स्वरूपम् तृतीय उद्देशकः बहिलेकि उपेक्षणीयः आज्ञाकाक्षिणा शरीरधूननं कार्यम्, क्रोधपरित्यागायोपदेशः चतुर्थ उद्देशकः दुरनुचरो बीराणां मार्गः, ब्रह्मचये उषित्वा कर्मापचयं यो धुनाति स आदानीयः। अज्ञस्य आज्ञालाभो नास्ति वीराणां सत्यनिष्ठता, धीराणां ज्ञानम् पञ्चममध्ययनं 'लोकसारः' 'आवन्ती' बा (६ उद्देकाः) प्रथम उद्देशकः आरम्भिणां कामिनां च स्वरूपम् कुशाग्रस्थित-वातेरितजलविन्दुवजीवितम् छेकः सागरिकं न सेवते पृष्ठाङ्काः २५४ २५४ २५६ २५९ २५१ २६१ २६२ २६६ २६७ २६८ २७० विषयः बालानां मूढत्वम् द्वितीय उद्देशकः अनारम्भजीविनां घिरतानां जीवनम् परिग्रहो महाभयम् परमचक्षुषः पुरुषस्य कर्तव्यम्, अप्रमत्तेन मौनं समनुवासनीयम् तृतीय उद्देशकः सम्धेरन्यत्र दुझेोध्यत्वाद् वीर्य न गूहनीयम् अकामेन अझ शेन च भवितव्यम् बाह्ययुद्ध परित्यज्य आन्तरयुद्ध कर्तव्यम्, प्रज्ञानवता पापं कर्म नान्वेषणीयम् सम्यक्त्वं मौनमेघ मौनं सम्यक्त्वमेव, मौनमादाय शरीरं धूननीयम् चतुर्थ उद्देशकः मानिनां स्वरूपम्, यतनया गन्तव्यम् पृष्ठाङ्काः २७१ २७६ २८१ २८३ २८५ २८५ २८६ २९३ २९६ २९६ ॥ १८ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy