SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ११२१५ आचा प्रदी. A5%-51555555 कामा दुरतिस्कमा । जीवियं दुप्पडिबूहगं । कामकामी खलु अयं पुरिसे, से सोयति जूरति तिप्पति पिड्डुति परितप्पति (सू. ९३) 'कामा दुरतिकम'त्ति कामा द्विविधाः-इच्छाकामा मदनकामाश्च, तत्रेच्छाकामा मोहनीयभेदहास्य-रत्युद्भवाः, मदन- | कामा अपि मोहनीयभेदवेदोदयात् प्रादुष्ष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणं, तत्सद्भावे च न कामोच्छेदोऽतो दुःखेनातिक्रमो लङ्घनं विनाशो येषां ते तथा, ततश्चेदमुक्तं भवति-न तत्र प्रमादवता भाव्यं, न केवलमत्र, जीवितेऽ ऽप्यप्रमादवता भाव्यं, आह च-'जीवियं'ति जीवितम्-आयुष्कं तत् क्षीणं सत् दुष्प्रतिबृंहणीयं-नैव वृद्धिं नीयते । येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागुक्तं तमभिप्रायमाविष्कुर्वनाह-'कामकामी'ति कामान् कामयितुम्-अभि. लषितुं शीलमस्येति कामकामी, खलु:-वाक्यालङ्कारे, अयं-प्रत्यक्षः पुरुषो-जन्तुः, यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् दुःखविशेषाननुभवतीति दर्शयति-'से सोयति'ति स इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च शोचयति-शोकमनुभवति, 'जूरति'ति हृदयेन खिद्यते, 'तिप्पति'ति तेपते-क्षरति मर्यादातो भ्रश्यति निर्मर्यादो भवति, 'पिट्टति' शारीरमानसैदुःखैः पीडयते, 'परितप्पति' परिः समन्ताद बहिरन्तश्च तप्यते परितप्यते ॥९॥ कः पुनरेवं न शोचा इत्याह आयतचक्खू लोगविपस्सी लोगस्स अहेभागं जाणति, उड्ढे भागं जाणति, तिरियं BHARASHIERRRRRRRRRRRRIAEX ॥१७३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy