SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ बाचा १२।५ प्रदी. RRRRRRRRRR परिहरेत, किं च जानीयात् ? वस्त्रं-वस्त्रग्रहणेन वस्त्रैषणा सूचिता, पतद्ग्रह-पात्रं पात्रग्रहणेन पात्रैषणा सूचिता, कम्बलमित्यने नौर्णिकः' पात्रनिर्योगकल्पश्च सूचितः, पादपुच्छनकमित्यनेन च रजोहरणमेभिश्च सूत्रैरौधिकोपधिरौपग्रहिकश्वोपधिः सूचितः, एतेभ्यः सूत्रेभ्यो वस्लेषणा पात्रैषणा निर्मूढा तथा 'उग्गहणं'ति अवग्रहः, स च पञ्चधा-देवेन्द्रावग्रहः १ राजावग्रहः २ गृहपत्यवग्रहः ३ शय्यातरावग्रहः ४ साधर्मिकावग्रहः ५ इत्यनेनावग्रहप्रतिमाः सर्वाः सचिताः, तथा 'कडासणं'ति कटासनं-कटग्रहणेन संस्तारको गृह्यते, आसनग्रहणेन चासन्दकादिविष्टरं, आस्यते-स्थीयतेऽस्मिनित्यासनं शय्या, ततशासनग्रहणेन शय्या सूचिता। एतानि च समस्तान्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवति स तथा परिव्रजेरिति भावार्थः ॥९॥ एतेषु चाऽऽरम्भप्रवृत्तेषु परिव्रजन यावल्लाभं गृह्णीयादुत कश्चिनियमोऽप्यस्तीत्याह-- लद्धे आहारे अणगारो मातं जाणेज्जा। से जहेयं भगवता पवेदितं । लाभो त्ति ण मज्जेज्जा, अलाभो ति ण सोएज्जा, बहुं पि लधुं ण णिहे । परिग्गहाओ अप्पाणं अवसकेज्जा (सू. ९१) १. आवि(घि)कः-वृ० । TELARAबायब ॥१७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy