________________
आचा प्रदी०
R-.V
| १२।५
AILAPA-%
एतद्गुणविशिष्टश्च किम्भूतो भवतीत्याह--'से भिक्खु कालण्णे' काल:-कर्तव्यावसरस्तं जानातीति कालज्ञो विदितवेद्यः बलज्ञः-बलमात्मसामर्थ्य जानातीति यथा शक्त्यनुष्ठानविधायी अनिगृहितबल-कीर्य इत्यर्थः, तथा 'मातण्णे' यावद्द्रव्योपयोगिता मात्रा तां जानातीति मात्रज्ञः, खेदः-अभ्यासस्तेन जानात्यथवा खेदः संसारपर्यटनश्रमस्तं जानातीति, 'खणयपणे' क्षण एव क्षणकोऽवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति, तथा 'विणयण्णे' विनयो-ज्ञान-दर्शन-चारित्रौपचारिकस्तं जानातीति तथा 'समयण्णे' स्वसमयं जानातीति स्वसमयज्ञो गोचरप्रदेशादौ पृष्टः सन् सुखनैव भिक्षादोषानाधाकर्मादीनाचष्टे तथा परसमयज्ञः मलक्लिन्नवपुः साधुः केनचिद् द्विजातिदेश्येनाभिहितः किमिति भवतां सर्वजनाचीणे स्नानं न सम्मतं ? स आह--प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाज्जलस्नानं प्रतिषिद्धं, [ तथा चार्षम् ]
"स्नानं मददर्पकर, कामानं प्रथम स्मृतम् । तस्मात्कार्म परित्यज्य, नैव स्नान्ति दमे रताः ॥१॥"
REGGAESCHOSSAGICALGIE
इत्यादि, तदेवमुभयज्ञस्तद्विषयप्रश्नोत्तरदाने कुशलो भवति, तथा 'भावण्णे' भावश्चित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावज्ञः परिग्गरं अममायमाणे' परिगृह्यते इति परिग्रहः-संयमातिरिक्तमुपकरणादिः, तमममीकुर्वन्-अस्वीकुर्वन् | मनसाऽप्यनाददान, एवं विधश्च भिक्षुः कीदृशो भवतीत्याह--'काल अणुढाई' यद्यस्मिन् काले कर्त्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी, किञ्च -'अपडिपणे' नाऽस्य प्रतिज्ञा विधते इत्यप्रतिज्ञः, प्रतिज्ञा च कषायोदयादाविरस्ति,
॥१६८॥
AE%