SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ११२१५ आचा प्रदी० SHRSHASTRASHISHRA करीणं आदेसाए पुढो पहेणाए सामासाए पातरासाए संणिहिसंणिचयो कज्जति, इहमेगेसिं माणवाणं भोयणाए (सू. ८७) 'जमिणं'ति-यैरविदितवेद्यैरिदमिति सुखदुःखप्राप्तिपरिहारस्वमुद्दिश्य, विरूपरूपैः शस्त्रैः-प्राण्युपघातकारिभिर्द्रव्यभावभेदभिन्नै: लोकाय-शरीर-पुत्र-दुहित-स्नुषा-ज्ञात्याद्यर्थ, कर्मणां-सुखदुःखप्राप्तिपरिहारक्रियाणां कायिकाधिकरणिकाप्रादोषिका-पारितापनिका-प्राणातिपातरूपाणां कृषिवाणिज्यरूपाणां वा समारम्भाः क्रियन्ते, मध्यग्रहणात् संरम्भारम्भयोरपि ग्रहः। तत्र इशानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसंकल्पावेशः संरम्भः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादि| लक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः । कः पुनरसौ लोको ? यदर्थ संरम्भसमारम्भारम्भाः क्रियन्त इत्याह-'तं जहा अप्पणो से पुत्ताणं 'ति-तद्यथेत्युपप्रदर्शनार्थः, तेनानुक्तमपि मित्रादिकं द्रष्टव्यं, 'से'-तस्यारम्भरिप्सोय आत्मा-शरीरं तस्मै कमसमारंभाः पाकादयः क्रियन्ते । ननु च लोकार्थमारम्भाः क्रियन्त इति प्रागभिहितं, न च शरीरं कोको भवति ? नैतदस्ति, यतः परमार्थदृशां ज्ञान-दर्शन-चारित्रात्मकमात्मतत्वं विहायान्यत्सर्व शरीराद्यपि परकीयमेव, तथाहि-बाह्यस्य पौद्गलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराण्यतः शरीरात्माऽपि लोकशब्दाभिधेयः । ॥१६ ४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy