SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० ॥ श्रीलोकविजयाध्ययने पञ्चमोद्देशकः ॥ • साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः - इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थं विहर्तव्यं तदत्र प्रतिपाद्यते - इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषेण साधुनोत्क्षिप्तमहाव्रतभारेण निरवद्यानुष्ठानविधायिना संयमयात्रार्थं देवप्रतिपालनार्थं लोकनिश्रया विहर्तव्यं, निराश्रयस्य हि कुतो देहसाधनानि । तदभावे धर्मश्व, उक्तं हि "धर्म चरतः साधोर्लोके निश्रापदानि पञ्चापि । राजा गृहपतिरपरः षट्काया गणशरीरे च ॥ १ ॥ " [ ] वस्त्र' - पात्राशन- शयनादीनि तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयान् स च लोकादन्वेष्टव्यो, लोकश्च नानाविधैरुपायैरात्मीयपुत्र - कलत्राद्यर्थमारम्भप्रवृत्तः, तत्र साधुना संयम देहार्थे प्रवृत्ति रन्वेषणीयेति दर्शयति hi faad सत्थेहिं लोगस्स कम्मसमारंभा कज्जंति । तं जहा - अप्पणी से पुणं धूताणं सुहाणं णातीणं धाईणं रातीणं दासाणं दासीणं कम्मकराणं कम्म - १ विहर्तव्यमित्युक्तं वृ० । २ साधनानि च वस्त्र०- बृ० । ३ वृत्ति० - ० । १/२/५ ॥ १६३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy