SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १।२।४ आचा प्रदी० || तदपि न निन्देदित्याह-'थोवं लधु ण खिसए' स्तोकम्-अपर्याप्त लब्ध्वा न निन्देद् दातार दत्तं वा, तथाहि-कतिचित्सि-|| क्थानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय लवणाहारो वा अस्माकं नास्तीत्यन्नं ददस्वेत्येवमत्युद्वृत्तछात्रवन विदध्यात् । किश्च-'पडिसेहिओ परिणामेज्जा' प्रतिषिद्धो-अदित्सितस्तस्मादेव प्रदेशात् परिणमेव-निवर्तेत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान रुण्टन्नपगच्छेत् न तां सीमन्तिनीमपवदेद् धिक् ते गृहवासमित्यादि, [पठ्यते च] “पडिलाभिओ परिणमेज्जा" [ ] प्राप्तभिक्षादिलाभः सन् परिणमेत् , नौच्चावचालापैस्तत्रैव संस्तवं विदध्याद, वैतालिकवददातारं नोत्प्रासयेत् ।। उपसंहरन्नाह-'एतं मोणं समणुवासेज्जासि' एतत्-प्रव्रज्यानिर्वेदरूपं अदानाकोपनं स्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मौनं मुनिभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् समनुवासये:-सम्यगनुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ८६ ॥ ॥ इति श्रीआचाराने लोकविजयाध्ययने चतुर्थो देशकप्रदीपिका समाप्ता ।। RSSISTARSAGAR REGLASLARARASISESEIPARRAG ॥१६२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy