________________
१।२।४
आचा प्रदी०
SEGUICESCIOGLOSSUSSIS
शान्तिः, म्रियन्ते प्राणिनः पौनःपुन्येन यत्र चातुर्गतिके' संसारे तन्मरणं शान्तिश्च मरणच, तत्सम्प्रेक्ष्य-पर्यालोच्य प्रमादवतः संसारः तत्परित्यागाच्च मोक्षः, तत्पर्यालोच्य प्रमादं न कुर्यादिति । किश्च 'भेउरधम्म' ति प्रमादो हि विषयाभिष्वरूपः शरीराधिष्ठानः, तच्च भिदुरधर्म, स्वत एव भिद्यते एतत्समीक्ष्य-पर्यालोच्य प्रमादं न कुर्यादिति, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह-'णालं पास'त्ति नालं-न समर्था अभिलापोच्छित्तये ययेष्टावाप्तावपि भोगा एतत् पश्य-जानीहि, अतोऽलं तव कुशल ! एभिः-प्रमादमयैर्दुःखकारणस्वभावैर्विषयरुपभोगैरिति ॥ ८५॥ तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति
एतं पास मुणी ! महब्भयं । णातिवातेज्ज कंचणं । एस वीरे पसंसिते जे ण णिविज्जति आदाणाए । ण मे देति ण कुप्पेज्जा, थोवं लधु ण खिसए ।
पडिसेहितो परिणामेज्जा। १ चतुर्गतिके-बृ० ।
SHIKARARISHISHIRI
॥१६॥