________________
| १२४
आचा० प्रदी०
RESS
'थीभि लोए पचहिते' स्त्रीभिः अङ्गनाभिः प्रक्षेपादिविभ्रमरसौ लोकः प्रकर्षण व्यथितः पराजितो वशीकृतः, 'ते भो ! वदंति'- || त्ति ते स्वभिः प्रथिता भो ! इत्यामन्त्रणे एतद्वदन्ति यथैतानि स्च्यादीनि आयतनानि उपभोगास्पदभूतानि वर्त्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवति । ___एतच्च प्रव्यथनमुपदेशदानं वा तेपामपायाय स्यादित्याह-'से दुक्खाए'त्ति, तेषां 'से' इत्येतत् स्त्रीप्रव्यथनमायतनभणनं वा दुःखाय भवति शारीरमानसाऽसातवेदनीयोदयाय जायते, किश्च 'मोहाए' मोहनीयकर्मबन्धाय अज्ञानाय वा, 'माराए' मारणाय, ततोऽपि नरकाय-नरकगमनाथ, ततोऽपि नरकादुद्वृत्य तिरश्चैतत्' प्रभवति, तिर्यग्योन्यर्थ तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयम् ।
स एवमङ्गनापाङ्गविलोकनाक्षिप्तस्तासु तासु योनिषु पर्यटनात्महितं न जानातीत्याह-'सततं मूढे'त्ति सततमनवरतं | दुःखाभिभूतो मूढो वा धर्म-क्षान्त्यादिलक्षणं न जानाति ।
एतच तीर्थकृदाह-'उदाहु'त्ति, उत्-प्राबल्येनाह-उदाहोक्तगन् , कोऽसौ ? वीरः अपगतसंसारभयस्तीर्थकृत् , किमुक्तवान् ? तदेव पूर्वोक्तं वाचा दर्शयति-अप्रमादः कर्तव्यः, क्य ? 'महामोहे' अङ्गानाभिष्वङ्गे स एव महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम् । आह च-'अलं कुसल'त्ति अलं-पर्याप्तं कुशलस्य-निपुणस्य, केनाऽलं ?-मध-विषय-कपायनिद्रा-विकथारूपेण पञ्चविधेनापि प्रमादेनालमित्युच्यते, 'संतिमरणति शमनं शान्तिः अशेषकर्मापगमोऽतो मोक्ष एव
१ तिरश्चे० ० ।
TECRETARA %