________________
आचा०
प्रदी०
मा० १४
'तिविण'त्ति त्रिविधेन याऽपि 'से' तस्य मात्रा भवति अल्पा वा बही वा, तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय कि भविष्यति, ततस्तस्यै कदा विपरिशिष्टं सम्भूतं महोपकरणं भवति, तदपि तस्यैकदा दायादा विभजन्ते, अदत्तहारो वा तस्य हरति, राजानो वा विलुम्पन्ति, नश्यति वा विनश्यति वा, अगारदाहेन वा दह्यते इति स परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति एतच्च प्रागेव व्याख्यातम् ॥ ८४ ॥
तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत्कर्त्तव्यं तदुपदिशतीत्याहआसंच छंदं च विर्गिच धीरे ।
तुमं चैव तं सल्लाह टु । जेण सिया तेण णो सिया । इणमेवावति जे जणा मोहपाउडा | थीभि लो पव्वहिते ।
भो ! वदंति एयाई आयतणाई |
१।२।४
॥१५७॥