SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श२।४ आचा. प्रदी० । 'जाणित्तु' ति ज्ञात्वा दुःखं प्रत्येक सातं च स्वकृतकर्मफलभुजः प्राणिन इति मत्वा रोगोत्पत्तौ न दौमनस्यं भावनीय, न भोगाः शोचनीया इति, आह च-'भोगामेव' इत्यादि, भोगा:-शब्द-रूप-गन्ध-रस-स्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति-कथमस्यामप्यवस्थायां वयं भोगान् भुज्महे एबम्भूता वाऽस्माकं दशाऽभूयेन मनोज्ञा अपि विषया उपनता नोपभोगायेति । ईदृक्षश्चाध्यवसायः केषाश्चिदेव भवतीत्याह-'इहमेगेसिं'ति इहैव संसारे एकेषामनवगतविषयविपाकानां ब्रह्मदत्तादीनामेवम्भूतोऽध्यवसायो भवति, न सर्वेषां, सनत्कुमारादिना व्यभिचारात् ॥ ८३ ॥ अपि च भोगानां प्रधान कारणमर्थोऽतस्तत्स्वरूपमेव निर्दिदिक्षुराह तिविहेण जावि से तत्थ मत्ता भवति अप्पा वा बहुया वा से तत्थ गढिते चिट्ठति भोयणाए । ततो से एगया विपरिसिढे संभूतं महोवकरणं भवति । तं पि से एगया दायादा विभयंति, अदत्तहारो वा सेऽवहरति, गयाणो वा से विलुपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झति ।। इति से परस्स अट्ठाए कूराई कम्माई वाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति (सू. ८४) १. ०रूप रस-गन्ध स्पर्श पा० । २ भुकमहे पा० । RASHRESTERIOR ॥१५६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy