________________
आचा. प्रदी.
54:54SSSSSSSSS-97IES
॥ श्रीलोकविजयाध्ययने चतुर्थोद्देशकः ॥
१२।४ उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते-भोगेधनभिषक्तेन भाव्यं, यतो भोगिनामपाया दर्यन्ते [इति] प्रागुक्तं, ते चामी
ततो से एगया रोगसमुप्पाया समुप्पज्जंति । जेहिं वा सद्धिं संवसति ते व णं एगया णियगा पुवि परिवयंति, सो वा ते णियए पच्छा परिखएज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसि णालं ताणाए वा सरणाए वा।।
जाणितु दुक्खं पत्तेय सायं, भोगामेव अणुसोयंति, इहमेगेसि माणवाणं (सू. ८३) 'ततो'त्ति ततः कामानुपङ्गात् कर्मोपचयस्ततोऽपि पश्चत्वं तस्मादपि नरकभवो नरकाभिषेककललार्बुदपेशीव्युहगर्भप्रसवाविर्भूतस्य रोगाः प्रादुःष्यन्ति, 'से' तस्य कामानुष तमनसः एकदा-असातावेदनीयविपाकोदये रोगसमुत्पादाः-रोगाणां | शिरःशूल-धातुक्षय-भगन्दरादीनां समुत्पादाः प्रादुर्भावाः समुत्पद्यन्ते-प्रकटीभवन्ति, तस्यां च रोगावस्थायां किम्भूतो भवत्यसावित्यत आह-'जेहिं वा सद्धिं संवसई' यैर्वा सार्द्ध त एव एकदा निजाः पूर्व परिवदन्ति, स वा तानिजान पश्चात् परिवदेत् , नालं ते तव त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वा ।
18|॥१५५॥