SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्राचा श२।३ प्रदी० एव दुःखी शारीर-मानसाभ्यां दुःखाभ्यां, तत्र शारीरं कण्टक-शस्त्र-गण्ड-लूतादिसमुत्थं मानसं प्रियविप्रयोगाऽप्रियसम्प्रयोगेप्सिताऽलाभदारिद्रयदौर्भाग्यदौर्मनस्यभूतं तद्विरूपमपि दुःखं विधत्ते यस्यासौ दुःखी, एवम्भूतश्च सन् किमवाप्नोतीत्याह-'दुक्खागमेव आवट्ट ति दुःखानां शारीर-मानसानां आवर्त पुन:पुनर्भवनमनुवर्तते, दुःखावर्तमग्नो बंभ्रम्यते । इति:परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ८२ ॥ ॥ इति श्रीलोकविजयाध्ययनस्य तृतीयोद्देशकप्रदीपिका समाप्ता ।। ARRIASISASTISARS ॥१५४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy