SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ११२३ भाचा प्रदी० PERSAEKAR तथा 'अतीरंगमा' तीरं गच्छन्तीति तीरङ्गमाः न तीरङ्गमा अतीरङ्गमाः,, 'पते'त्ति एतान् प्रत्यक्षभावमापनान् कुतीथिकादीन् दर्शयति, न च ते तीरं गमनायोधता अपि तीरं गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावात् । ___ 'अपारंगमा एते' पारः-तटः परकूलं तद्गच्छन्तीति पारङ्गमा, न पारङ्गमा अपारङ्गमाः, एते-पूर्वोक्ताः पारगतोपदेशाभावादपारङ्गताः, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम् । अथ तीर-पारयोः को विशेषः? । उच्यते-तीरं-मोहनीयक्षयः, पारं-शेषघातिकर्मक्षयः, अथवा तीरं-घातिचतुष्टयापगमः, पारं-भवोपग्राहिकर्माभावः। अथ कथं कुतीर्थ्यादिकः' ओघन्तरो तीरपारगामी वा न भवतीत्याह-'आयाणिज्झं' आदीयन्ते-गृह्यन्ते सर्वभावा अनेनेत्यादानीयं श्रुतं तदादाय तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति । न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति-'वितह पप्पत्ति वितथम्-असद्भूतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्याखेदज्ञः अकुशल: 'तम्मि ठाणम्मि'त्ति तस्मिन् साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवाऽसंयमस्थानेऽध्युपपन्नो भवति ॥२॥ ॥८१॥ कुतीर्थादिकः-वृ० । PRASALALASSAMACARAM ॥१५२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy