________________
आचा० प्रदी.
१।२।३
AAAAAAAERA
कारिणः एकदा-भाग्यक्षये दायादा:-गोत्रिणः विभनन्ते-विलुम्पन्ति, अइत्तहार:-चौरोऽपहरति, राजानो वा विलुम्पन्ति, नश्यति वा स्वत एष विनश्यति वा जीर्णभावाऽऽपत्तेः, अगारदाहेन वा दह्यते ।
कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते, इत्येवं बहुभिः प्रकारैरुपार्जितोऽप्यों नाशमुपैति, सोऽर्थस्योत्पादयिता 'परस्सहाए' परस्मै-अन्य स्मै अर्थाय-प्रयोजनाय अन्यप्रयोजनकृते कराणि-गलकतनादीनि कर्माणि-अनुष्ठानानि बाल:-अज्ञः प्रकुर्वाण:-विदधानः तेन कर्मविपाकापादितेन दुःखेन-असातोदयेन मूढः-अपगतविवेकः विपर्यासमुपैति-अपगतसदसद्विवेकत्वात्कार्यमकार्य मन्यते, अकार्य कार्य च मन्यते ।
अदश्च मया न स्वमनीषिकयोच्यते इति सुधर्मस्वामो जम्बूस्वामिनमाह, यदि समनीषिकया नोच्यते तर्हि कौतस्त्यमिदमित्यत आह-'मुणिणा हु एतं पवेदितं' मनुते जगतस्त्रिकालावस्थामिति मुनि:-तीर्थकरः [एतद्-] उच्चैर्गोत्रभवनादिकं प्रकर्षेण सर्वस्वभाषानुगामिन्या वाचा वेदितं-कथितं ।
'अणोहंति ओधो द्विधा द्रव्याघो नदीपूरादिकः, भावौघोऽष्टप्रकारं कर्म संसारो वा, अनेन हि प्राण्यनन्तकालमुहयते, तम-ओघ ज्ञान-दर्शन चारित्रबोहित्थस्थास्तरन्तीत्योघन्तराः, न ओघन्तरा अनोधन्तराः, एते कुतीथिकाः पार्थस्थादयो वा ज्ञानादियानपात्रविकलाः यद्यपि तेऽप्योघं तरणायोद्यतास्तथापि सम्यमुपायाभावात् न ओघतरणसमर्था भवन्ति, आह च 'णो य ओहं तरित्तए' न च नैव ओघं तरितु समर्थाः संसारौघतरणप्रत्यला न भवन्तीत्यर्थः ।
AAAAAAAAAE
8|॥१५॥