________________
आचा०
प्रदी०
ततः किमित्याह – 'तं परिगिज्झत्ति तदसंयमजीवितं परिगृह्याश्रित्य किं कुर्वन्तीत्याह- 'दुपये 'ति द्विपदं दासीकर्मकरादि, चतुष्पदं - गवाश्वादि, अभियुज्य-योजयित्वा व्यापारयित्वा ततः किमित्याह - 'संसि चियाणं 'ति प्रियजीवितार्थमर्याभिवृद्धये द्विपद-चतुष्पदादिव्यापारेण संसिन्य- अर्थनिचयं संवद्धर्य त्रिविधेन - योगत्रिककरणत्रिकेण, 'जादि से 'त्ति याsपि काचिदल्पा परमार्थचिन्तायां बहुव्यपि फल्गुदेश्या 'से' तस्यार्थारम्भिणः सा चार्थमात्रा तत्रेति द्विपदाद्यारम्भे मात्रा इति अर्थमात्रा - अर्थात्पता भवति - सत्तां विभर्ति किम्भूता ? सा सूत्रेणैव कथयति अल्पा वा वही वाऽल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वापि बड़ी स इत्यर्थवान् तत्र - तस्मिन्नर्थे 'गढिते 'ति गृद्धस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेश, न गणयति रक्षणपरिश्रमम् । स च किमर्थमर्थयत इत्यत आह- ' भोयणाए 'ति भोजनमुपभोगः तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्तते, क्रियावतश्च किं भवतीत्याह - 'ततो से एगदा' ततः 'से' तस्या लगनादिकाः क्रियाः कुर्वतः एकदा - लाभान्तरायक्षयोपशमे विविधं नानाप्रकारं परिशिष्टं प्रभूतत्वाद् भुतोद्धरितं सम्भूतं सम्यक् - प्रतिपालनाय' भूतं - संच्छन्नं, किं तत् ? 'महोत्रकरणं 'ति महच्च तत्परिभोगाङ्गत्वादुपकरणं च महोपकरणं - द्रव्यनिचय इत्यर्थः, स काचिल्लाभोदये भवति । अप्तावप्यन्तरायोदयान्न तस्योपभोगायेत्याह- 'तंपि से 'ति तदपि समुद्रोत्तरण- रोहण-खनन-बिलप्रवेश - रसेन्द्रमर्दनराजावलगन - कृषीवलादिकाभिः क्रियाभिः स-परोपतापकारिणीभिः स्वोपभोगायोपार्जितं सत् 'से' तस्यार्थोपार्जन क्लेश
१ परिपालनाय पृ० ।
१/२/३
॥ १५०॥