SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्राचा प्रदी० -SECRETA PRASHASAASPREAK 'इणमेव'त्ति इदमेव पूर्वोतं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा नावकाङ्क्षन्ति-नाभिलषन्ति, ये जना ध्रुवचारिणो ११२।३ -ध्रुवो मोक्षस्तत्कारणश्च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते ध्रुवचारिणः । किञ्च - 'जाती-मरणं ति जातिश्च मरणश्च, तत् परिज्ञाय-ज्ञात्वा चरेत्-युक्तो भवेत् , क्व ? सङ्क्रमणे-सङ्क्रम्यतेऽमे नेति सङ्क्रमणं-चारित्रं तत्र दृढो विश्रोतसिकारहितः परिषहोपसर्गः निष्प्रकम्पः सन् चरेत् , नैतद्भावनीयं यथा-परुत्परारि वृद्धावस्थायां वा धर्म करिष्यामीति ॥१॥ यतः-'णत्थि कालस्स'त्ति, नास्ति-न विद्यते कालस्य-मृत्योरनागमः-अनागमनमनवसरः, सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्मपावकान्तवर्ती जन्तुर्जतुगोलक इव न विलीयेत,' तदेवं सर्वकषत्वं मृत्योरवधार्याऽहिंसादिषु दत्तावधानेन भाव्यम् । किमिति ? यतः-'सव्वे पाणा पिआउया' सर्वे प्राणिनो-जन्तवः प्रियायुपः-प्रियमायुर्येषां ते प्रियायुषः, 'सुहसाता' सुखमानन्दरूपमास्वादयन्तीति सुखास्वादाः-सुखभोगिनः सुखैषिणः, 'दुक्खपडिकूला' दुःखम्-असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूला:-दुःखद्वेषिणः, 'अप्पियवधा' अप्रियं दुःखकारणं तद् घ्नन्तीत्यप्रियवधाः, "पियजीविणो' प्रियं-वल्लभं जीवितम्-आयुष्कमसंयमजीवितं येषां ते प्रियजीविनः, जीवितुकामा:-यत एव प्रियजी विनोऽत एव दीर्घकालं जीवितुकामाः दुःखाभिभूता अन्त्यां दशामप्यापना जीवितमेव वाञ्छन्ति, 'सव्वेसिं'ति सर्वेषां जीवितमसंयमजीवितं प्रियं-दयितम् । १ विलीयते-पा० । 18 ॥१४९॥ R A
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy