________________
आचा०
१।२।३
अदत्तहारो वा सेज्वहरति, रायाणो वा से विलंपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झति ।
इति से परस्सऽट्ठाए कूराई कम्माइं बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति ।
मुणिणा हु एतं पवेदितं । अणोहंतग एते, णो य ओहं तरित्तए । अतीरंगमा एते, णो य तीरं गमित्तए । अपारंगमा एते, णो य पारं गमित्तए । आयाणिज्झं च आदाय तम्मि ठाणे ण चिट्ठति । वितहं पप्प खेतण्णे तम्मि ठाणम्मि चिट्ठति ॥ २ ॥ (सू० ८१)
॥१४८