SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ! १।२।३ आचा प्रदी० भोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्ण यथाऽवसर[सम्पादित]विषयोपभोगं बाल:-अज्ञः जीवितुकामः-आयुष्कानुभवनमभिलषन् लालप्यमान:-भोगार्थमत्यर्थ लपन् वाग्दण्डं करोति, तद्यथा-तपो दमो नियमो वा फलवान्न दृश्यत इत्येवमर्थ ब्रुवन् मूढ अबुध्यमानो हतोपहतो जाति-मरणमनुपरिवर्त्तमानो जीवित-क्षेत्र-स्त्र्यादिलोभपरिमोहितमनाः विपर्यासमुपैति ॥८॥ __ ये पुनः शुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किम्भूता भवन्तीत्याह इणमेव णावकंखंति, जे जणा धुवचारिणो । जाती-मरणं परिण्णाय चर संकमणे दढे ॥१॥ णत्थि कालस्सऽणागमो। सव्वे पाणा पिआउया, सुहसाता, दुक्खपडिकूला, अप्पियवधा, पियजीविणो, जीवितुकामा । सव्वेसि जीवितं पियं । तं परिगिज्झ दुपयं चउप्पयं अभिमुंजियाणं संसिंचियाणं तिविधेण जावि से तत्थ मत्ता भवति अप्पा वा बहुगा वा से तत्थ गढिते चिट्ठति भोयणाए । ततो से एगदा विपरिसिढे संभूतं महोवकरणं भवति । तंपि से एगदा दायादा विभयंति, |॥१४७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy