________________
आचा.
११।३
प्रदी०
श्वित्रलक्षणं सहज पश्चाद्भावि वा कर्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते ।
किश्च-'सह पमा देणं' सह प्रमादेन विषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन वा अनेकरूपाः-संकट-विकटशीतोष्णादिभेदभिन्नाः योनीः संदधाति-विधत्ते-चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तासु योनिषु आयुष्कबन्धोत्तरकालं गच्छतीत्यर्थः, 'विरूवरूवे'त्ति तासु च नानाप्रकारासु योनिषु विरूपरूपान् नानाप्रकारान् स्पर्शान् परिसंवेदयते -अनुभवति ॥७९॥
तदेवमुच्चैर्गोत्रोस्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धवधिरभूयं वा गतः समावबुध्यते, कर्तव्यं न जानाति, कर्मविपाकं नावगच्छति, तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति, [ आह च-]
से अबुज्झमाणे हतोवहते जाती-मरणं अणुपरियट्टमाणे ।
जीवियं पुढो पियं इहमेगेसि माणवाणं खेत्त-वत्थु ममायमाणाणं । आरत्तं विरत्तं मणि-कुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झ तत्थेव रत्ता । ण एत्थ तवो वा दमो वा णियमो वा दिस्सति । संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेति (सू० ८०)
RARSA-ARSHASIR-RRIES
मा० १३
॥१४५