________________
आचा.
प्रदी०
REGISTRAPPRECIPE
तं परिणाय मेहावी व सयं एतेहिं कज्जेहिं दंड समारभेज्जा, णेव अण्णं एतेहिं कज्जेहिं दंडं समारभाविज्जा, एएहिं कज्जेहिं दंडं समारभंतंपि अण्णं न समणुजाणिज्जा। एस मग्गे आरिएहि पवेदिते जहेत्थ कुसले नोपलिंपिज्जासि त्ति बेमि (सू. ७७)
॥ लोगविजयस्स विइओ उद्देसओ समत्तो ॥ 'तं परिणाय मेहावी'त्ति तदिति शस्त्रपरिज्ञोक्तं स्वकाय-परकायादिभेदभिन्नं शस्त्रम् , इह वा यदुक्तम् अप्रशस्तमूलगुणस्थानं-विषय- कपाय-माता-पित्रादिकं, तथा कालाकालसमुत्थानक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थ च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् मेधावी-मर्यादावर्ती ज्ञातहे योपादेयः सन् किं कुर्यादित्याह - 'णे सयंति, नैव स्वयम् -आत्मना एतैः-आत्मबलाधानादिकैः कार्य:-कर्तव्यैः समुपस्थितः सद्भिः दण्डं -सच्चोपघातं समारभेत, नाप्यन्यमपरमेभिः काहिंसानृतादिकं दण्डं समारम्भयेत् , तथा समारभपाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् ।
एष चोपदेशस्तीर्थकृद्भिरभिहित इत्येतत् सुधर्मस्वामी जम्बूस्वामिनमाहेति दर्शयति--'एस मग्गे आरिएहिं पवेदिते
SIISSSSSSSSSSS515
॥१३९॥