________________
आचा प्रदी०
१।२।२
RISHNCICICICICICICICIAEX
कामान् नाभिगाहते-न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवत् ॥७५॥
तदेवं कुतश्चिभिमित्तात सहाऽपि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, [अन्यस्तु ] विनाऽपि लोभं निष्क्रम्य प्रवज्यां प्रतिपद्यत इति दर्शयति
विणावि लोभं निक्खम्म एस अकम्मे जाणति पासति, पडिलेहाए णावकंखति, एस अणगारेत्ति पवुच्चति ।
.. अहो य य रातो य परितप्पमाणे कालाकालसमुट्ठायी संजोगट्ठी अट्ठालोभी आलुपे सहसक्कारे विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो।
से आतबले, से णातबले, से मित्तबले, से पेचवले, से देवबले, से रायबले, से चोखले, से अतिथिवले, से किवणवले, से समणबले, इच्चेतेहिं विरूवरूवेहिं कज्जेहिं दंडसमादाणं सपेहाए भया कज्जति, पावमोक्खो ति मण्णमाणे अदुवा आसंसाए (सू० ७६)
२४२च
॥१३६॥