SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १।२।२ आचा० प्रदी० विनाश नागा इवात्मानमाक्रष्टुं नालमिति, आह-'णो हव्याए णो पाराए' यो हि महानदीपूरमध्ये निमग्नो भवत्यसौ नाऽक्तिीरं न परतीरमिति, एवमिहापि' कुतश्चिनिमित्तात् त्यक्तगृह-गृहिणी-पुत्र-धन-धान्य-हिरण्य-रत्न-कुप्य-दासी-दासादिविभव आकिश्चन्यं प्रतिज्ञायारातीयतीरदेश्याद् गृहवाससौख्यानिर्गतः सन् नो हव्याएत्ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तक्रियाया विफलत्वात् नो पाराएत्ति भवति, उभयतो मुक्तबन्धना मुक्तोलीवोभयभ्रष्टो न गृहस्थो नाऽपि प्रत्रजित इति ॥ ७४ ॥ ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिसहितास्ते किम्भूता भवन्तीत्याह विमुक्का हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे णाभिगाहति (सू० ७५) विविधम्-अनेकप्रकारं द्रव्यतो धन-स्वजनानुषङ्गाद्भावतो विषय-कषायादिभ्योऽनुसमयं मुच्यमानस्वान्मुक्तास्ते जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो-मोक्षस्तं गन्तुं शीलं येषां ते पारगामिनस्ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः, कथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह-'लोभमलोभेण' त्ति इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवत्यतस्तं लोभ तद्विपक्षेणाऽलोभेन जुगप्समानो-निंदन परिहरन् किं करोतीत्याह-लद्धे कामे' ति लब्धान्-प्राप्तान् इच्छामदनरूपान १. एवमित्येवमिहापि पा० । GEGETEGESE CHASEX |॥१३५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy