SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥१६॥ विषयः परिशाय षड्जीव निकायवधविरतस्य मुनित्वम् द्वितीयमध्ययनं 'लोकविजयः' (६ उद्देशकाः) प्रथम उद्देशकः शब्दादयो गुणाः संसारस्य मूलस्थानम्, गुणार्थिनां स्वरूपम् गुणार्थिनामपायाः प्रमादो न कार्यः प्रमादिनां दोषा अपायाश्च उपदेशः द्वितीय उद्देशकः अरतित्यागे मोक्षः अनुपदेशवर्तिनां दोषाः अनगारस्य स्वरूपम् अर्थलुग्धानां स्वरूपम् दण्डाद् घिरतिरेव आर्यप्रवेदितो मार्गः पृष्ठाङ्काः ११३ ११३ ११९ १२४ १२५ १२८ १३२ १३२ १३३ १३५ १३६ १३९ विषयः तृतीय उद्देशकः गोत्रमदो न कार्यः अन्धत्वादि दृष्ट्वा समितभावः परिग्रहरक्तानां मूदत्वम् वचारिणां स्वरूपादि, संसारे मूढानां स्वरूपम् चतुर्थ उद्देशकः भोगिनां रोगोत्पादे ऽसहायता सञ्चितस्यापि विनाश: आशा - छन्दयोस्त्यागायोपदेशः, स्त्रीभिलोकस्य प्रव्यथितत्वम् अप्रमादपूर्वक मौन' समनुवासनीयम् पश्चम उद्देशकः समुत्थित आमगन्धं परित्यजेत् कालादिशो भिक्षुः वस्त्राऽऽहारादिग्रहणे विधि पृष्ठाङ्का १४१ २४१ १४३ १४५ १४७ १५५ १५५ १५६ १५७ १६० १६३ १६३ १६९ ॥१६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy