SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ૧૭ ! पृष्ठाङ्काः १७३ १७३ १७८ १८० १८० ENGALOREARRESCREGISTRAORRIERRIE विषयः कामानां दुरतिक्रमत्वम् लोकदर्शन शरीरदर्शनं च मायालोभनिषेधः बालसङ्गनिषेधः षष्ठ उद्देशकः सम्बुध्यमानः पापं न कुर्यात् , न च कारयेत् एकजीवनिकायहिंसायामितरहिंसापि, ममतात्यागे मुनेदृष्टपथत्वम् , लोकसंज्ञात्यागेन संयमे पराक्रमः, वीरस्वरूपम् मौनमादाय कर्मशरीरधूननं कर्तव्यम्, ' प्रान्त-रूक्षसेधिनो धीराः दुर्घसुमुनिस्वरूपम्, लोकसंयोगात्ययः, अनन्यारामानन्यदर्शनयोाप्तिः, तुच्छपुण्ययोः समानभावेन कथनम् विषयः पृष्ठाङ्काः देशकस्य पुरुषादिशानावश्यकता, वीरवर्णनम्, मेधाविषर्णनम् द्रष्टुनौपदेशः, बालस्वापाया: तृतीयमध्ययनं 'शीतोष्णीयम्' (४ उद्देशकाः १९६ प्रथम उद्देशकः अमुनयः सुष्ताः, मुनयः सदा जाग्रति शीतोष्णत्यागिनो दुःखाद् मुक्तिः मायिनः पुनर्गर्भगमनम् , २०३ अप्रमत्तः खेदशः, कर्मणा उपाधिर्जायते लोकं ज्ञात्वा लोकसंज्ञां त्यक्त्व संयमे पराक्रमः काय: २०७ द्वितीय उद्देशकः सम्यक्त्वदर्शिनः स्वरूपम् PIRURGIA- KORPORARIAS | ૧૭T
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy