SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ છે ૧પ CATEGUSARALASAHAS विषयः पृष्ठाङ्काः निष्क्रमणकालीनश्रद्धायाः सदाऽनुपालनीयत्वम् महापुरुषैराराधितपूर्वोऽयं मार्गः, ४२ अकुतोभयः संयमः अप्कायलोकस्य आत्मनश्च अभ्याख्यानं न कर्तव्यम् ४३ अप्कायषधे दोषाः, अपां सचेतनत्वमितरजीवाश्रितत्वं च ४४ अप्कायवघेऽदत्तादानम् , अन्यमतप्रदर्शनं दूषण च परिशाय अप्कायवधविरतस्य मुनित्यम् चतुर्थ उद्देशकः तेजस्कायलोकस्य आत्मनश्च अभ्याख्यानं न कर्तव्यम् प्रमत्त एव दण्डः तेजस्कायिकजीपसमारम्मे दोषाः तेजस्कायसमारम्मेऽन्यजीवानामपि वधः परिज्ञाय तेजस्कायवधधिरतस्य मुनित्वम् पश्चम उद्देशक वनस्पत्यारम्भादुपरतस्य अनगारत्वम् विषयः शब्दादयो गुणा एवं संसारे आवर्तरूपाः वनस्पतिकायिकजोषवघे दोषाः घनस्पतेः सचेतनत्वम् परिशाय धनस्पतिवधविरतस्य मुनित्वम् षष्ठ उद्देशकः प्रसजीवानां मेदाः, सर्वेषां जीयानां दुःख महाभयम् त्रसजीधसमारम्भे दोषाः त्रसजीवहिंसायाः कारणम् त्रसषधाद् घिरतस्य मुनित्वम् सप्तम उद्देशक घायुकायिकजीववधपरिहारे योग्यः वायुकायिकजीववधेऽपाय:, घायुकायवधेऽन्यजीवानामपि वधः, परिशाय वायुधधाद् घिरतस्य मुनित्वम् आचारेऽरममाणानां संसारे सक्तत्वम् DAABARROREGAONETIER-REAAERES I૧૫ા.
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy