________________
॥१४॥
A
आचाराङ्गप्रदीपिकायाः विषयानुक्रमः सूत्राङ्काः विषय पृष्ठाङ्काः
विषयः
पृष्ठाङ्काः मङ्गलाचरणम्
गतस्य आत्मनः प्रतिपादनम् अध्ययनार्थाधिकारः
तद्वेदिनः एव याथायेन आत्म-लोक-कर्म-क्रियावादित्यम् १५ उद्देशाधिकारः
ज्ञातव्याः कर्मसमारम्भाः द्वितीयश्रुतस्कंधाधिकारः
अपरिक्षातकर्मणोऽपायाः शत्रपरिक्षानामान्वर्थम्
परिक्षावर्णनम् प्रथम मध्ययनं शस्त्रपरिज्ञा(७ उद्देशकाः)
परिशातकर्मणो मुनित्वम् प्रथम उद्देशकः
द्वितीय उद्देशकः 'श्रुतं मया भगवता वीरवर्धमानस्वामिना
लोकस्य आर्त-परियूनत्यादि पवमाख्यातम्' इति ।
पृथिव्याः सचेतनत्थमनेकजीवाधिष्ठितत्व' च सुधर्मस्वामिना जम्बूस्वामिन प्रति ग्रन्थोपन्यास:,
'पृथिवीसमारम्मे कृत-कारिता-ऽनुमतिभिः प्रधर्तमानस्य केषाश्चित् 'पूर्वादिदिशात आगतोऽहम्' इति सझाऽभावः,
अहितादि' इति सम्बुध्यमानस्य सम्यग् ज्ञानम् , आत्मन औपपातिकेतरत्वज्ञानाभावः, पूर्वापरभवशाना
अन्धादिधत् पृथिवीजीपानामपि वेदना भाषश्च
परिशया त्रिविधेन पृथ्वीदण्डविरतस्य मुनित्यम् सहसम्मत्यादिना [जातिस्मृत्यादिना] तज्ज्ञानम्, ११ तृतीय उद्देशकः 'सोऽहम् ' इत्यस्य जिनवचनानुसारेणार्थः, पूर्वापरजन्मानु अनगारस्वरूपम्
BARAHARASHARABAR
ASHASTRIES
॥१४॥