________________
आचा०
प्रदी०
मा० १२
“क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ १॥ [ तणसंधारनि सण्णोऽवि मुणिवरो भट्टरागमयमोहो । जं पावह मुत्तिसुहं तं कत्तो चक्कवट्टीवि ॥२॥
[
संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोतीत्याह - 'खणंसि मुक्के' परमनिरुद्धः कालः क्षणः जरत्पदृशाटिकापाटनदृष्टान्तसमयप्रसाधितः तत्र मुक्तो, विभक्तिपरिणामाद्वा क्षणेन-अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतादिवत् ॥ ७३ ॥
पुनरनुपदेशवर्त्तिनः कण्डरीकाद्यास्ते चातुर्गतिकै संसारवर्तिनो दुःखसागरमधिवसन्तीत्याह
अाणा पुट्ठाएगे नियति मंदा मोहेण पाउडा । 'अपरिग्गहा भविस्सामो' समुट्ठाय लद्धे कामे अभिगाहति । अणाणाए मुणिणो पडिलें हेंति । एत्थ मोहे पुणो पुणो सण्णा णो हव्वा णो पाराए (सू. ७४ )
१. तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि १ २. चतुर्गतिक० ० ।
1
]
१।२।२
॥ १३३॥