SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० मा० १२ “क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ १॥ [ तणसंधारनि सण्णोऽवि मुणिवरो भट्टरागमयमोहो । जं पावह मुत्तिसुहं तं कत्तो चक्कवट्टीवि ॥२॥ [ संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोतीत्याह - 'खणंसि मुक्के' परमनिरुद्धः कालः क्षणः जरत्पदृशाटिकापाटनदृष्टान्तसमयप्रसाधितः तत्र मुक्तो, विभक्तिपरिणामाद्वा क्षणेन-अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतादिवत् ॥ ७३ ॥ पुनरनुपदेशवर्त्तिनः कण्डरीकाद्यास्ते चातुर्गतिकै संसारवर्तिनो दुःखसागरमधिवसन्तीत्याह अाणा पुट्ठाएगे नियति मंदा मोहेण पाउडा । 'अपरिग्गहा भविस्सामो' समुट्ठाय लद्धे कामे अभिगाहति । अणाणाए मुणिणो पडिलें हेंति । एत्थ मोहे पुणो पुणो सण्णा णो हव्वा णो पाराए (सू. ७४ ) १. तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि १ २. चतुर्गतिक० ० । 1 ] १।२।२ ॥ १३३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy