________________
आचा प्रदी०
१।२।१
SASIRSARASHREC%95
SRIEOSHNESSAGA
स च तैः कुष्ठ-राजयक्ष्मादिभिरभिभूतः सन् भग्ननाशिको गलत्पाणिपादो अतीवश्वासाकुलः किम्भूतो भवतीत्याह'जेहिं वा सद्धिति यैर्मातापित्रादिभिर्निजैः सार्द्ध संवसति त एव एकदा-रोगोत्सत्तिकाले पूर्वमेव तं परिहरन्ति, स वा तानिजान् पश्चात्परिभवोत्थापितविवेकः परिहरेत्-त्यजेत् , तनिरपेक्षः सेडुकवत् , ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति-'णाल' मित्यादि, पूर्ववद् ॥ ६८ ॥ __ रोगाऽभिभूताऽन्तःकरणेनाऽपगतत्राणेन वा' किमालम्ब्य रोगवेदनाः सोढव्याः ? इत्याह
एवं जाणित्तु दुक्खं पत्तेयं सातं (सू. ६९) 'एवं जाणितु दुक्खं' ति ज्ञात्वा प्रत्येक प्राणिनां दुःखं तद्विपरीतं सातं वाऽदीनमानसेन ज्वरादिवेदनोत्पत्तिकाले स्वकृत कर्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यम् ।। ६९ ॥
यावच्च श्रोत्रादिविज्ञानः परिहीयमानः जराजीण न निजाः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थों विधेय इत्येतद् दर्शयति
अणभिकंतं च खलु वयं सपेहाए (सू. ७०) १च-बृ० ।
R GARH
॥१२८॥
AM