________________
आचा० प्रदी.
१।२।१
IRLIRIRICARAGIRRIG
किमर्थ नो प्रमादयेदित्याह-वओ अच्चेति' वय:-कुमारादिकं अत्येति-अतीव एति-याति अत्येति, अन्यच्च यौवनमत्येति-अतिक्रामति, वयोग्रहणेऽपि यौवनग्रहणं यौवनस्य सर्ववयसां प्रधानत्वात्, तदपि त्वरितं याति, तदेवं मत्वा अहोविहारायोस्थानं श्रेयः॥६६॥ ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किम्भूता भवन्तीत्याह
जीविते इह जे पमत्ता से हंता छेत्ता मेत्ता लुंपित्ता विलुपित्ता उद्दवेत्ता उत्तासयित्ता, अकडं करिस्सामि त्ति मण्णमाणे।
जेहिं वा सद्धिं संवसति ते व णं एगया णियगा पुव्विं पोसेंति, सो वा ते णियगे पच्छा पोसेज्जा, णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेर्सि णालं ताणाए वा सरणाए वा (सू० ६७) 'जीविते इह जे पमत्ता' ये तु वयोऽतिक्रमणं नावगच्छन्ति, ते इहेत्यस्मिन्संयमजीविते' प्रमत्ताः-अध्युपपना विषयकषायेषु प्रमाद्यन्ति, प्रमत्ताश्चाहनिशं परितप्यमानाः कालाकालसमत्थायिनः सन्तः सचोपघातकारिणी: क्रियाः समारभन्ते,
१.स्मिन् असंय०-पा० । २ सर्वोपघातकारिणी:-पा० ।
सवालमाRASA65
॥१२५॥
A