SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १।२।१ आचा० प्रदी० HASHRESISTER HALA जेहिं वा सद्धिं संवसति ते व णं एगदा णियगा पुब् िपरिवदंति, सो वा ते णियगे पच्छा परिवदेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसि णालं ताणाए वा सरणाए वा । से ण हासाए, ण किड्डाए, ण रतीए, ण विभूसाए (सू. ६५) 'जेहिं वा सद्धिति वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको यैः पुत्रकलत्रादिभिः सारै-सह संवसति त | एव भार्या-पुत्रादयो 'ण'मिति वाक्यालङ्कारे, एकदेति वृद्धावस्थायां 'णियगा' आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषितास्ते तं परिवदन्ति-यथाऽयं न म्रियते, नापि मश्चकं ददाति, यदिवा परिवदन्ति-परिभवन्ति, किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्यात्मापि तस्यामवस्थायामवगीतो भवति, आह च "वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । स्वयमेव पुमान जुगुप्सते, किमु कान्ता कमनीयविग्रहा ? ॥१॥ [ कथानकं चात्र-कौशाम्ब्यां नगर्यामर्थवान् बहुपुत्रो धनो नाम सार्थवाः, तेनै काकिना नानाविधैरुपायैर्द्रव्यमुपार्जितं, तच्चाशेषदुःखितबन्धुजन-स्वजन-मित्र-कलत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशाद् वृद्धभावमुपगतः सन् पुत्रेषु सम्यक् पालनोचितकलाकुशलेषु समस्तकार्यचिन्ताभार निचिक्षेप । तेऽपि वयमनेनेशीमवस्थां नीताः सर्वजनाग्रेसरा विहिता इति मा० ११ ॥१२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy