SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आचा. प्रदी० | १२१ इति से गुणट्ठो महता परितावेण वसे पमत्ते । तं जहा-माता मे, पिता मे, भगिणी मे, भज्जा मे, पुत्ता मे, धूता मे, सुण्हा मे, सहि-सयण-संगंथ-संथुता मे, विवित्तोवकरण-परियट्टण-भोयण-अच्छायणं मे । इचत्थं गढिए लोए वसे पमत्ते अहो य राओ य परितप्पमाणे कालाकालसमुट्ठायी संजोगट्ठी अट्ठालोभी आलुपे सहसक्कारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो। अप्पं च खलु आउं इहमेगेसिं माणवाणं (सू. ६३) यो गुणः, गुण्यते-विशिष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्द-रूप-रस-गन्ध-स्पर्शादिकः, स मूलं निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निते स्थानं, य एव शब्दादिकः कामगुणः स एव संसारस्य नारकतिर्यगृनराऽमरसंमृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानमाश्रयो वर्तते, यस्मान्मनोज्ञेतरशब्दाद्यपलब्धौ कषायः, ततोऽपि संसार इत, ततश्च य एव शब्दादिको गुणः स एव मूलस्थानं संसारस्याद्यं प्रधानं कारणम् ।। साम्प्रतमनयोरेव नियम्य-नियामकभावं दर्शयंस्तदुपात्तानां विषय-कषायादीनां बीजाऽरन्यायेन परस्परतः कार्य-कारणभावं सूत्रेणैव दर्शयति-'जे मूलढाणे से गुणेत्ति' यदेव संसारमूलानां कषायाणां स्थानमाश्रयः शब्दादिको, गुणोऽप्यसावेव । ESSASAॐ REARSARSASARA ला॥११४॥ .
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy