________________
आचा प्रदी.
१।१७
से बेमि-संति संपाइमा पाणा आहच्च संपतंति य ।
फरिसं च खलु पुट्ठा एगे संघायमावज्जंति । जे तत्थ संघायमावज्जति ते तत्थं परियाविज्जति । जे तत्थ परियाविज्जति ते तत्थ उद्दायति ।
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिगणाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति ।
तं परिण्णाय मेहावी णेव सयं वाउसत्थं समारभेज्जा, णेवऽण्णेहिं वाउसस्थं समारभावेज्जा, णेवण्णे वाउसत्थं समारभंते समणुजाणेज्जा । __जस्सेते वाउसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि (सू. ६०)॥ व्याख्या पूर्ववत् ॥५९/६० ॥ सम्प्रति षड्जीवनिकायविषयवधकारिणामपायदर्शनाय तनिवृत्तिकारिणां च सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि
H ASRISHISHASTRIES RSS
प्रारभ्यन्ते
॥१८॥