SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी. १।१७ से बेमि-संति संपाइमा पाणा आहच्च संपतंति य । फरिसं च खलु पुट्ठा एगे संघायमावज्जंति । जे तत्थ संघायमावज्जति ते तत्थं परियाविज्जति । जे तत्थ परियाविज्जति ते तत्थ उद्दायति । एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिगणाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति । तं परिण्णाय मेहावी णेव सयं वाउसत्थं समारभेज्जा, णेवऽण्णेहिं वाउसस्थं समारभावेज्जा, णेवण्णे वाउसत्थं समारभंते समणुजाणेज्जा । __जस्सेते वाउसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि (सू. ६०)॥ व्याख्या पूर्ववत् ॥५९/६० ॥ सम्प्रति षड्जीवनिकायविषयवधकारिणामपायदर्शनाय तनिवृत्तिकारिणां च सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि H ASRISHISHASTRIES RSS प्रारभ्यन्ते ॥१८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy