________________
आचा० प्रदी०
११११७
SAGAR
एवं व्यवस्थिते सति
लज्जमाणा पुढो पास । 'अणगारा मोत्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारभमाणे अण्णे वणेगरूवे पाणे विहिंसति ।
तत्थ खलु भगवता परिण्णा पवेदिता-इमस्स चेव जीवियस्स परिवंदण-माणणपूयणाए जाती-मरण-मोयणाए दुक्खपडिघातहेतुं से सपमेव वाउसत्थं समारभति अण्णेहिं वा वाउसत्थं समारभावेति, अण्णे वा वाउसत्थं समारंभंते समणुजाणति । तं से अहियाए, तं से अबोधीए।
से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं अंतिए इहमेगेसिं जातं भवति-एस खल्लु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए ।
इच्चत्थं गढिए लोगे, जमिणं विरूवरूवेहि सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति (सु. ५९)
AREGALISANEL
॥१०७॥