________________
आचा० प्रदी
उपभोगद्वारे-व्यजनभस्त्राध्मानाभिधारणोत्सिङ्घनफूत्कारप्राणाऽपानादिभिर्बादरवायुकायेनोपभोग एव गुण उपभोगगुणो 18|| ११७ मनुष्याणाम् ।।
शस्त्रद्वारे-व्यजनं, तालवृन्तं, चामर-सूर्प-पत्र-चेल[कर्णादयः], अभिधारणा, [गन्धा:-चन्दनोशीरादीनां] अग्निाला प्रतापश्च, प्रतिपक्षवातः शीतोष्णादिकः द्रव्यशस्त्रं, भावशस्त्रं दुष्प्रणिहितमनोवाक्कायलक्षणं ज्ञातव्यम् ।
शेषद्वाराणि पृथ्वीकायवत् । साम्प्रतं सूत्राऽनुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
पभू एजस्स दुगुंछणाए (सू० ५६) अस्य चाऽयमभिसम्बन्ध:-अनन्तरोद्देशके त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्व कारणमभिहितं, इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते, तच्च 'पभू एजस्स दुगुंछणाए'ति, एजतीत्येजो-वायुः कम्पनशीलत्वात , तस्यजस्य जुगुप्सा-निन्दा तदासेवापरिहारो निवृत्तिः, तस्यां तद्विषये प्रभुर्भवति ॥५६॥
वायुकायसमारभ्भनिवृत्तौ शक्तो भवतीति तं दर्शयति१०माताभि०-पा०। २ व्यजन-तालवृन्त-चामर-सूर्प-पत्र-चेल-कर्माऽभिधारणा-गन्धग्रहण-अग्निज्वाला प्रताप-प्रति०-पा०।
दा॥१०४॥