SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदश्यद्देशकार्यमुपस जिहीर्षुराह - एत्थ सत्यं समारभमाणस्स इच्चेते आरंभा अपरिणाया भवंति । एत्थ सत्थं असमारभमाणस्स इते आरंभा परिणाया भवंति । तं परिणाय मेधावी व सयं तसकायसत्थं समारभेज्जा, वऽण्णेहिं तसकायसत्थं समारभावेज्जा, वऽण्णे तसकायसत्थं समारभंते समणुजाणेज्जा । सेते तसा सत्थसमारंभा परिण्णाया भवंति से हु मुणी परिणातकम्मे त्ति बेमि (सू० ५५) ॥ || सत्यपरिणाए छट्ठो उद्देसओ समत्तो ॥ 'एत्थ सत्यं' इत्यादि सूत्रं प्राग्वद्भावनीयं यावत् स एव मुनिस्त्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात् प्रत्याख्यातपापकर्मस्वादिति ब्रवीमि भगवतस्त्रिलोकबन्धोः परमकेवलालो कसाक्षात्कृत सकलभुवनप्रपञ्चस्योपदेशात् ॥ ५५॥ ॥ श्रीशस्त्रपरिज्ञाध्ययने षष्ठोद्देशकप्रदीपिका समाप्ता ॥ १|१|६ ॥१०१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy